कृदन्तरूपाणि - उत् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वरणम्
अनीयर्
उद्वरणीयः - उद्वरणीया
ण्वुल्
उद्वारकः - उद्वारिका
तुमुँन्
उद्वरीतुम् / उद्वरितुम्
तव्य
उद्वरीतव्यः / उद्वरितव्यः - उद्वरीतव्या / उद्वरितव्या
तृच्
उद्वरीता / उद्वरिता - उद्वरीत्री / उद्वरित्री
ल्यप्
उद्वृत्य
क्तवतुँ
उद्वृतवान् - उद्वृतवती
क्त
उद्वृतः - उद्वृता
शतृँ
उद्वृण्वन् - उद्वृण्वती
शानच्
उद्वृण्वानः - उद्वृण्वाना
ण्यत्
उद्वार्यः - उद्वार्या
क्यप्
उद्वृत्यः - उद्वृत्या
अच्
उद्वरः - उद्वरा
अप्
उद्वरः
क्तिन्
उद्वृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः