कृदन्तरूपाणि - उत् + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वारणम् / उद्वरणम्
अनीयर्
उद्वारणीयः / उद्वरणीयः - उद्वारणीया / उद्वरणीया
ण्वुल्
उद्वारकः - उद्वारिका
तुमुँन्
उद्वारयितुम् / उद्वरीतुम् / उद्वरितुम्
तव्य
उद्वारयितव्यः / उद्वरीतव्यः / उद्वरितव्यः - उद्वारयितव्या / उद्वरीतव्या / उद्वरितव्या
तृच्
उद्वारयिता / उद्वरीता / उद्वरिता - उद्वारयित्री / उद्वरीत्री / उद्वरित्री
ल्यप्
उद्वार्य / उद्वृत्य
क्तवतुँ
उद्वारितवान् / उद्वृतवान् - उद्वारितवती / उद्वृतवती
क्त
उद्वारितः / उद्वृतः - उद्वारिता / उद्वृता
शतृँ
उद्वारयन् / उद्वरन् - उद्वारयन्ती / उद्वरन्ती
शानच्
उद्वारयमाणः / उद्वरमाणः - उद्वारयमाणा / उद्वरमाणा
यत्
उद्वार्यः - उद्वार्या
ण्यत्
उद्वार्यः - उद्वार्या
क्यप्
उद्वृत्यः - उद्वृत्या
अच्
उद्वारः / उद्वरः - उद्वारा - उद्वरा
घञ्
उद्वारः
क्तिन्
उद्वृतिः
युच्
उद्वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः