कृदन्तरूपाणि - निस् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वरणम्
अनीयर्
निर्वरणीयः - निर्वरणीया
ण्वुल्
निर्वारकः - निर्वारिका
तुमुँन्
निर्वरीतुम् / निर्वरितुम्
तव्य
निर्वरीतव्यः / निर्वरितव्यः - निर्वरीतव्या / निर्वरितव्या
तृच्
निर्वरीता / निर्वरिता - निर्वरीत्री / निर्वरित्री
ल्यप्
निर्वृत्य
क्तवतुँ
निर्वृतवान् - निर्वृतवती
क्त
निर्वृतः - निर्वृता
शतृँ
निर्वृण्वन् - निर्वृण्वती
शानच्
निर्वृण्वानः - निर्वृण्वाना
ण्यत्
निर्वार्यः - निर्वार्या
क्यप्
निर्वृत्यः - निर्वृत्या
अच्
निर्वरः - निर्वरा
अप्
निर्वरः
क्तिन्
निर्वृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः