कृदन्तरूपाणि - अनु + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवरणम्
अनीयर्
अनुवरणीयः - अनुवरणीया
ण्वुल्
अनुवारकः - अनुवारिका
तुमुँन्
अनुवरीतुम् / अनुवरितुम्
तव्य
अनुवरीतव्यः / अनुवरितव्यः - अनुवरीतव्या / अनुवरितव्या
तृच्
अनुवरीता / अनुवरिता - अनुवरीत्री / अनुवरित्री
ल्यप्
अनुवृत्य
क्तवतुँ
अनुवृतवान् - अनुवृतवती
क्त
अनुवृतः - अनुवृता
शतृँ
अनुवृण्वन् - अनुवृण्वती
शानच्
अनुवृण्वानः - अनुवृण्वाना
ण्यत्
अनुवार्यः - अनुवार्या
क्यप्
अनुवृत्यः - अनुवृत्या
अच्
अनुवरः - अनुवरा
अप्
अनुवरः
क्तिन्
अनुवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः