कृदन्तरूपाणि - परि + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवरणम्
अनीयर्
परिवरणीयः - परिवरणीया
ण्वुल्
परिवारकः - परिवारिका
तुमुँन्
परिवरीतुम् / परिवरितुम्
तव्य
परिवरीतव्यः / परिवरितव्यः - परिवरीतव्या / परिवरितव्या
तृच्
परिवरीता / परिवरिता - परिवरीत्री / परिवरित्री
ल्यप्
परिवृत्य
क्तवतुँ
परिवृतवान् - परिवृतवती
क्त
परिवृतः - परिवृता
शतृँ
परिवृण्वन् - परिवृण्वती
शानच्
परिवृण्वानः - परिवृण्वाना
ण्यत्
परिवार्यः - परिवार्या
क्यप्
परिवृत्यः - परिवृत्या
अच्
परिवरः - परिवरा
अप्
परिवरः
क्तिन्
परिवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः