कृदन्तरूपाणि - प्रति + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवरणम्
अनीयर्
प्रतिवरणीयः - प्रतिवरणीया
ण्वुल्
प्रतिवारकः - प्रतिवारिका
तुमुँन्
प्रतिवरीतुम् / प्रतिवरितुम्
तव्य
प्रतिवरीतव्यः / प्रतिवरितव्यः - प्रतिवरीतव्या / प्रतिवरितव्या
तृच्
प्रतिवरीता / प्रतिवरिता - प्रतिवरीत्री / प्रतिवरित्री
ल्यप्
प्रतिवृत्य
क्तवतुँ
प्रतिवृतवान् - प्रतिवृतवती
क्त
प्रतिवृतः - प्रतिवृता
शतृँ
प्रतिवृण्वन् - प्रतिवृण्वती
शानच्
प्रतिवृण्वानः - प्रतिवृण्वाना
ण्यत्
प्रतिवार्यः - प्रतिवार्या
क्यप्
प्रतिवृत्यः - प्रतिवृत्या
अच्
प्रतिवरः - प्रतिवरा
अप्
प्रतिवरः
क्तिन्
प्रतिवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः