कृदन्तरूपाणि - अप + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवरणम्
अनीयर्
अपवरणीयः - अपवरणीया
ण्वुल्
अपवारकः - अपवारिका
तुमुँन्
अपवरीतुम् / अपवरितुम्
तव्य
अपवरीतव्यः / अपवरितव्यः - अपवरीतव्या / अपवरितव्या
तृच्
अपवरीता / अपवरिता - अपवरीत्री / अपवरित्री
ल्यप्
अपवृत्य
क्तवतुँ
अपवृतवान् - अपवृतवती
क्त
अपवृतः - अपवृता
शतृँ
अपवृण्वन् - अपवृण्वती
शानच्
अपवृण्वानः - अपवृण्वाना
ण्यत्
अपवार्यः - अपवार्या
क्यप्
अपवृत्यः - अपवृत्या
अच्
अपवरः - अपवरा
अप्
अपवरः
क्तिन्
अपवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः