कृदन्तरूपाणि - अप + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवारणम् / अपवरणम्
अनीयर्
अपवारणीयः / अपवरणीयः - अपवारणीया / अपवरणीया
ण्वुल्
अपवारकः - अपवारिका
तुमुँन्
अपवारयितुम् / अपवरीतुम् / अपवरितुम्
तव्य
अपवारयितव्यः / अपवरीतव्यः / अपवरितव्यः - अपवारयितव्या / अपवरीतव्या / अपवरितव्या
तृच्
अपवारयिता / अपवरीता / अपवरिता - अपवारयित्री / अपवरीत्री / अपवरित्री
ल्यप्
अपवार्य / अपवृत्य
क्तवतुँ
अपवारितवान् / अपवृतवान् - अपवारितवती / अपवृतवती
क्त
अपवारितः / अपवृतः - अपवारिता / अपवृता
शतृँ
अपवारयन् / अपवरन् - अपवारयन्ती / अपवरन्ती
शानच्
अपवारयमाणः / अपवरमाणः - अपवारयमाणा / अपवरमाणा
यत्
अपवार्यः - अपवार्या
ण्यत्
अपवार्यः - अपवार्या
क्यप्
अपवृत्यः - अपवृत्या
अच्
अपवारः / अपवरः - अपवारा - अपवरा
घञ्
अपवारः
क्तिन्
अपवृतिः
युच्
अपवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः