कृदन्तरूपाणि - अभि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवारणम् / अभिवरणम्
अनीयर्
अभिवारणीयः / अभिवरणीयः - अभिवारणीया / अभिवरणीया
ण्वुल्
अभिवारकः - अभिवारिका
तुमुँन्
अभिवारयितुम् / अभिवरीतुम् / अभिवरितुम्
तव्य
अभिवारयितव्यः / अभिवरीतव्यः / अभिवरितव्यः - अभिवारयितव्या / अभिवरीतव्या / अभिवरितव्या
तृच्
अभिवारयिता / अभिवरीता / अभिवरिता - अभिवारयित्री / अभिवरीत्री / अभिवरित्री
ल्यप्
अभिवार्य / अभिवृत्य
क्तवतुँ
अभिवारितवान् / अभिवृतवान् - अभिवारितवती / अभिवृतवती
क्त
अभिवारितः / अभिवृतः - अभिवारिता / अभिवृता
शतृँ
अभिवारयन् / अभिवरन् - अभिवारयन्ती / अभिवरन्ती
शानच्
अभिवारयमाणः / अभिवरमाणः - अभिवारयमाणा / अभिवरमाणा
यत्
अभिवार्यः - अभिवार्या
ण्यत्
अभिवार्यः - अभिवार्या
क्यप्
अभिवृत्यः - अभिवृत्या
अच्
अभिवारः / अभिवरः - अभिवारा - अभिवरा
घञ्
अभिवारः
क्तिन्
अभिवृतिः
युच्
अभिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः