कृदन्तरूपाणि - वि + नि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिवारनम् / विनिवारणम् / विनिवरनम् / विनिवरणम्
अनीयर्
विनिवारनीयः / विनिवारणीयः / विनिवरनीयः / विनिवरणीयः - विनिवारनीया / विनिवारणीया / विनिवरनीया / विनिवरणीया
ण्वुल्
विनिवारकः - विनिवारिका
तुमुँन्
विनिवारयितुम् / विनिवरीतुम् / विनिवरितुम्
तव्य
विनिवारयितव्यः / विनिवरीतव्यः / विनिवरितव्यः - विनिवारयितव्या / विनिवरीतव्या / विनिवरितव्या
तृच्
विनिवारयिता / विनिवरीता / विनिवरिता - विनिवारयित्री / विनिवरीत्री / विनिवरित्री
ल्यप्
विनिवार्य / विनिवृत्य
क्तवतुँ
विनिवारितवान् / विनिवृतवान् - विनिवारितवती / विनिवृतवती
क्त
विनिवारितः / विनिवृतः - विनिवारिता / विनिवृता
शतृँ
विनिवारयन् / विनिवरन् - विनिवारयन्ती / विनिवरन्ती
शानच्
विनिवारयमानः / विनिवारयमाणः / विनिवरमानः / विनिवरमाणः - विनिवारयमाना / विनिवारयमाणा / विनिवरमाना / विनिवरमाणा
यत्
विनिवार्यः - विनिवार्या
ण्यत्
विनिवार्यः - विनिवार्या
क्यप्
विनिवृत्यः - विनिवृत्या
अच्
विनिवारः / विनिवरः - विनिवारा - विनिवरा
घञ्
विनीवारः
क्तिन्
विनिवृतिः
युच्
विनिवारना / विनिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः