कृदन्तरूपाणि - सम् + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवारणम् / संवारणम् / सव्ँवरणम् / संवरणम्
अनीयर्
सव्ँवारणीयः / संवारणीयः / सव्ँवरणीयः / संवरणीयः - सव्ँवारणीया / संवारणीया / सव्ँवरणीया / संवरणीया
ण्वुल्
सव्ँवारकः / संवारकः - सव्ँवारिका / संवारिका
तुमुँन्
सव्ँवारयितुम् / संवारयितुम् / सव्ँवरीतुम् / संवरीतुम् / सव्ँवरितुम् / संवरितुम्
तव्य
सव्ँवारयितव्यः / संवारयितव्यः / सव्ँवरीतव्यः / संवरीतव्यः / सव्ँवरितव्यः / संवरितव्यः - सव्ँवारयितव्या / संवारयितव्या / सव्ँवरीतव्या / संवरीतव्या / सव्ँवरितव्या / संवरितव्या
तृच्
सव्ँवारयिता / संवारयिता / सव्ँवरीता / संवरीता / सव्ँवरिता / संवरिता - सव्ँवारयित्री / संवारयित्री / सव्ँवरीत्री / संवरीत्री / सव्ँवरित्री / संवरित्री
ल्यप्
सव्ँवार्य / संवार्य / सव्ँवृत्य / संवृत्य
क्तवतुँ
सव्ँवारितवान् / संवारितवान् / सव्ँवृतवान् / संवृतवान् - सव्ँवारितवती / संवारितवती / सव्ँवृतवती / संवृतवती
क्त
सव्ँवारितः / संवारितः / सव्ँवृतः / संवृतः - सव्ँवारिता / संवारिता / सव्ँवृता / संवृता
शतृँ
सव्ँवारयन् / संवारयन् / सव्ँवरन् / संवरन् - सव्ँवारयन्ती / संवारयन्ती / सव्ँवरन्ती / संवरन्ती
शानच्
सव्ँवारयमाणः / संवारयमाणः / सव्ँवरमाणः / संवरमाणः - सव्ँवारयमाणा / संवारयमाणा / सव्ँवरमाणा / संवरमाणा
यत्
सव्ँवार्यः / संवार्यः - सव्ँवार्या / संवार्या
ण्यत्
सव्ँवार्यः / संवार्यः - सव्ँवार्या / संवार्या
क्यप्
सव्ँवृत्यः / संवृत्यः - सव्ँवृत्या / संवृत्या
अच्
सव्ँवारः / संवारः / सव्ँवरः / संवरः - सव्ँवारा - संवारा - सव्ँवरा - संवरा
घञ्
सव्ँवारः / संवारः
क्तिन्
सव्ँवृतिः / संवृतिः
युच्
सव्ँवारणा / संवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः