कृदन्तरूपाणि - आङ् + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवारणम् / आवरणम्
अनीयर्
आवारणीयः / आवरणीयः - आवारणीया / आवरणीया
ण्वुल्
आवारकः - आवारिका
तुमुँन्
आवारयितुम् / आवरीतुम् / आवरितुम्
तव्य
आवारयितव्यः / आवरीतव्यः / आवरितव्यः - आवारयितव्या / आवरीतव्या / आवरितव्या
तृच्
आवारयिता / आवरीता / आवरिता - आवारयित्री / आवरीत्री / आवरित्री
ल्यप्
आवार्य / आवृत्य
क्तवतुँ
आवारितवान् / आवृतवान् - आवारितवती / आवृतवती
क्त
आवारितः / आवृतः - आवारिता / आवृता
शतृँ
आवारयन् / आवरन् - आवारयन्ती / आवरन्ती
शानच्
आवारयमाणः / आवरमाणः - आवारयमाणा / आवरमाणा
यत्
आवार्यः - आवार्या
ण्यत्
आवार्यः - आवार्या
क्यप्
आवृत्यः - आवृत्या
अच्
आवारः / आवरः - आवारा - आवरा
घञ्
आवारः
क्तिन्
आवृतिः
युच्
आवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः