कृदन्तरूपाणि - प्र + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवारणम् / प्रवरणम्
अनीयर्
प्रवारणीयः / प्रवरणीयः - प्रवारणीया / प्रवरणीया
ण्वुल्
प्रवारकः - प्रवारिका
तुमुँन्
प्रवारयितुम् / प्रवरीतुम् / प्रवरितुम्
तव्य
प्रवारयितव्यः / प्रवरीतव्यः / प्रवरितव्यः - प्रवारयितव्या / प्रवरीतव्या / प्रवरितव्या
तृच्
प्रवारयिता / प्रवरीता / प्रवरिता - प्रवारयित्री / प्रवरीत्री / प्रवरित्री
ल्यप्
प्रवार्य / प्रवृत्य
क्तवतुँ
प्रवारितवान् / प्रवृतवान् - प्रवारितवती / प्रवृतवती
क्त
प्रवारितः / प्रवृतः - प्रवारिता / प्रवृता
शतृँ
प्रवारयन् / प्रवरन् - प्रवारयन्ती / प्रवरन्ती
शानच्
प्रवारयमाणः / प्रवरमाणः - प्रवारयमाणा / प्रवरमाणा
यत्
प्रवार्यः - प्रवार्या
ण्यत्
प्रवार्यः - प्रवार्या
क्यप्
प्रवृत्यः - प्रवृत्या
अच्
प्रवारः / प्रवरः - प्रवारा - प्रवरा
घञ्
प्रवारः
क्तिन्
प्रवृतिः
युच्
प्रवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः