कृदन्तरूपाणि - प्रति + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवारणम् / प्रतिवरणम्
अनीयर्
प्रतिवारणीयः / प्रतिवरणीयः - प्रतिवारणीया / प्रतिवरणीया
ण्वुल्
प्रतिवारकः - प्रतिवारिका
तुमुँन्
प्रतिवारयितुम् / प्रतिवरीतुम् / प्रतिवरितुम्
तव्य
प्रतिवारयितव्यः / प्रतिवरीतव्यः / प्रतिवरितव्यः - प्रतिवारयितव्या / प्रतिवरीतव्या / प्रतिवरितव्या
तृच्
प्रतिवारयिता / प्रतिवरीता / प्रतिवरिता - प्रतिवारयित्री / प्रतिवरीत्री / प्रतिवरित्री
ल्यप्
प्रतिवार्य / प्रतिवृत्य
क्तवतुँ
प्रतिवारितवान् / प्रतिवृतवान् - प्रतिवारितवती / प्रतिवृतवती
क्त
प्रतिवारितः / प्रतिवृतः - प्रतिवारिता / प्रतिवृता
शतृँ
प्रतिवारयन् / प्रतिवरन् - प्रतिवारयन्ती / प्रतिवरन्ती
शानच्
प्रतिवारयमाणः / प्रतिवरमाणः - प्रतिवारयमाणा / प्रतिवरमाणा
यत्
प्रतिवार्यः - प्रतिवार्या
ण्यत्
प्रतिवार्यः - प्रतिवार्या
क्यप्
प्रतिवृत्यः - प्रतिवृत्या
अच्
प्रतिवारः / प्रतिवरः - प्रतिवारा - प्रतिवरा
घञ्
प्रतिवारः
क्तिन्
प्रतिवृतिः
युच्
प्रतिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः