कृदन्तरूपाणि - नि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवारणम् / निवरणम्
अनीयर्
निवारणीयः / निवरणीयः - निवारणीया / निवरणीया
ण्वुल्
निवारकः - निवारिका
तुमुँन्
निवारयितुम् / निवरीतुम् / निवरितुम्
तव्य
निवारयितव्यः / निवरीतव्यः / निवरितव्यः - निवारयितव्या / निवरीतव्या / निवरितव्या
तृच्
निवारयिता / निवरीता / निवरिता - निवारयित्री / निवरीत्री / निवरित्री
ल्यप्
निवार्य / निवृत्य
क्तवतुँ
निवारितवान् / निवृतवान् - निवारितवती / निवृतवती
क्त
निवारितः / निवृतः - निवारिता / निवृता
शतृँ
निवारयन् / निवरन् - निवारयन्ती / निवरन्ती
शानच्
निवारयमाणः / निवरमाणः - निवारयमाणा / निवरमाणा
यत्
निवार्यः - निवार्या
ण्यत्
निवार्यः - निवार्या
क्यप्
निवृत्यः - निवृत्या
अच्
निवारः / निवरः - निवारा - निवरा
घञ्
नीवारः
क्तिन्
निवृतिः
युच्
निवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः