कृदन्तरूपाणि - उप + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवारणम् / उपवरणम्
अनीयर्
उपवारणीयः / उपवरणीयः - उपवारणीया / उपवरणीया
ण्वुल्
उपवारकः - उपवारिका
तुमुँन्
उपवारयितुम् / उपवरीतुम् / उपवरितुम्
तव्य
उपवारयितव्यः / उपवरीतव्यः / उपवरितव्यः - उपवारयितव्या / उपवरीतव्या / उपवरितव्या
तृच्
उपवारयिता / उपवरीता / उपवरिता - उपवारयित्री / उपवरीत्री / उपवरित्री
ल्यप्
उपवार्य / उपवृत्य
क्तवतुँ
उपवारितवान् / उपवृतवान् - उपवारितवती / उपवृतवती
क्त
उपवारितः / उपवृतः - उपवारिता / उपवृता
शतृँ
उपवारयन् / उपवरन् - उपवारयन्ती / उपवरन्ती
शानच्
उपवारयमाणः / उपवरमाणः - उपवारयमाणा / उपवरमाणा
यत्
उपवार्यः - उपवार्या
ण्यत्
उपवार्यः - उपवार्या
क्यप्
उपवृत्यः - उपवृत्या
अच्
उपवारः / उपवरः - उपवारा - उपवरा
घञ्
उपवारः
क्तिन्
उपवृतिः
युच्
उपवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः