कृदन्तरूपाणि - सु + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवारणम् / सुवरणम्
अनीयर्
सुवारणीयः / सुवरणीयः - सुवारणीया / सुवरणीया
ण्वुल्
सुवारकः - सुवारिका
तुमुँन्
सुवारयितुम् / सुवरीतुम् / सुवरितुम्
तव्य
सुवारयितव्यः / सुवरीतव्यः / सुवरितव्यः - सुवारयितव्या / सुवरीतव्या / सुवरितव्या
तृच्
सुवारयिता / सुवरीता / सुवरिता - सुवारयित्री / सुवरीत्री / सुवरित्री
ल्यप्
सुवार्य / सुवृत्य
क्तवतुँ
सुवारितवान् / सुवृतवान् - सुवारितवती / सुवृतवती
क्त
सुवारितः / सुवृतः - सुवारिता / सुवृता
शतृँ
सुवारयन् / सुवरन् - सुवारयन्ती / सुवरन्ती
शानच्
सुवारयमाणः / सुवरमाणः - सुवारयमाणा / सुवरमाणा
यत्
सुवार्यः - सुवार्या
ण्यत्
सुवार्यः - सुवार्या
क्यप्
सुवृत्यः - सुवृत्या
अच्
सुवारः / सुवरः - सुवारा - सुवरा
घञ्
सुवारः
क्तिन्
सुवृतिः
युच्
सुवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः