कृदन्तरूपाणि - अति + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवारणम् / अतिवरणम्
अनीयर्
अतिवारणीयः / अतिवरणीयः - अतिवारणीया / अतिवरणीया
ण्वुल्
अतिवारकः - अतिवारिका
तुमुँन्
अतिवारयितुम् / अतिवरीतुम् / अतिवरितुम्
तव्य
अतिवारयितव्यः / अतिवरीतव्यः / अतिवरितव्यः - अतिवारयितव्या / अतिवरीतव्या / अतिवरितव्या
तृच्
अतिवारयिता / अतिवरीता / अतिवरिता - अतिवारयित्री / अतिवरीत्री / अतिवरित्री
ल्यप्
अतिवार्य / अतिवृत्य
क्तवतुँ
अतिवारितवान् / अतिवृतवान् - अतिवारितवती / अतिवृतवती
क्त
अतिवारितः / अतिवृतः - अतिवारिता / अतिवृता
शतृँ
अतिवारयन् / अतिवरन् - अतिवारयन्ती / अतिवरन्ती
शानच्
अतिवारयमाणः / अतिवरमाणः - अतिवारयमाणा / अतिवरमाणा
यत्
अतिवार्यः - अतिवार्या
ण्यत्
अतिवार्यः - अतिवार्या
क्यप्
अतिवृत्यः - अतिवृत्या
अच्
अतिवारः / अतिवरः - अतिवारा - अतिवरा
घञ्
अतिवारः
क्तिन्
अतिवृतिः
युच्
अतिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः