कृदन्तरूपाणि - अपि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवारणम् / अपिवरणम्
अनीयर्
अपिवारणीयः / अपिवरणीयः - अपिवारणीया / अपिवरणीया
ण्वुल्
अपिवारकः - अपिवारिका
तुमुँन्
अपिवारयितुम् / अपिवरीतुम् / अपिवरितुम्
तव्य
अपिवारयितव्यः / अपिवरीतव्यः / अपिवरितव्यः - अपिवारयितव्या / अपिवरीतव्या / अपिवरितव्या
तृच्
अपिवारयिता / अपिवरीता / अपिवरिता - अपिवारयित्री / अपिवरीत्री / अपिवरित्री
ल्यप्
अपिवार्य / अपिवृत्य
क्तवतुँ
अपिवारितवान् / अपिवृतवान् - अपिवारितवती / अपिवृतवती
क्त
अपिवारितः / अपिवृतः - अपिवारिता / अपिवृता
शतृँ
अपिवारयन् / अपिवरन् - अपिवारयन्ती / अपिवरन्ती
शानच्
अपिवारयमाणः / अपिवरमाणः - अपिवारयमाणा / अपिवरमाणा
यत्
अपिवार्यः - अपिवार्या
ण्यत्
अपिवार्यः - अपिवार्या
क्यप्
अपिवृत्यः - अपिवृत्या
अच्
अपिवारः / अपिवरः - अपिवारा - अपिवरा
घञ्
अपिवारः
क्तिन्
अपिवृतिः
युच्
अपिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः