कृदन्तरूपाणि - दुस् + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वारणम् / दुर्वरणम्
अनीयर्
दुर्वारणीयः / दुर्वरणीयः - दुर्वारणीया / दुर्वरणीया
ण्वुल्
दुर्वारकः - दुर्वारिका
तुमुँन्
दुर्वारयितुम् / दुर्वरीतुम् / दुर्वरितुम्
तव्य
दुर्वारयितव्यः / दुर्वरीतव्यः / दुर्वरितव्यः - दुर्वारयितव्या / दुर्वरीतव्या / दुर्वरितव्या
तृच्
दुर्वारयिता / दुर्वरीता / दुर्वरिता - दुर्वारयित्री / दुर्वरीत्री / दुर्वरित्री
ल्यप्
दुर्वार्य / दुर्वृत्य
क्तवतुँ
दुर्वारितवान् / दुर्वृतवान् - दुर्वारितवती / दुर्वृतवती
क्त
दुर्वारितः / दुर्वृतः - दुर्वारिता / दुर्वृता
शतृँ
दुर्वारयन् / दुर्वरन् - दुर्वारयन्ती / दुर्वरन्ती
शानच्
दुर्वारयमाणः / दुर्वरमाणः - दुर्वारयमाणा / दुर्वरमाणा
यत्
दुर्वार्यः - दुर्वार्या
ण्यत्
दुर्वार्यः - दुर्वार्या
क्यप्
दुर्वृत्यः - दुर्वृत्या
अच्
दुर्वारः / दुर्वरः - दुर्वारा - दुर्वरा
घञ्
दुर्वारः
क्तिन्
दुर्वृतिः
युच्
दुर्वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः