कृदन्तरूपाणि - अपि + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवरणम्
अनीयर्
अपिवरणीयः - अपिवरणीया
ण्वुल्
अपिवारकः - अपिवारिका
तुमुँन्
अपिवरीतुम् / अपिवरितुम्
तव्य
अपिवरीतव्यः / अपिवरितव्यः - अपिवरीतव्या / अपिवरितव्या
तृच्
अपिवरीता / अपिवरिता - अपिवरीत्री / अपिवरित्री
ल्यप्
अपिवृत्य
क्तवतुँ
अपिवृतवान् - अपिवृतवती
क्त
अपिवृतः - अपिवृता
शतृँ
अपिवृण्वन् - अपिवृण्वती
शानच्
अपिवृण्वानः - अपिवृण्वाना
ण्यत्
अपिवार्यः - अपिवार्या
क्यप्
अपिवृत्यः - अपिवृत्या
अच्
अपिवरः - अपिवरा
अप्
अपिवरः
क्तिन्
अपिवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः