कृदन्तरूपाणि - दुस् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वरणम्
अनीयर्
दुर्वरणीयः - दुर्वरणीया
ण्वुल्
दुर्वारकः - दुर्वारिका
तुमुँन्
दुर्वरीतुम् / दुर्वरितुम्
तव्य
दुर्वरीतव्यः / दुर्वरितव्यः - दुर्वरीतव्या / दुर्वरितव्या
तृच्
दुर्वरीता / दुर्वरिता - दुर्वरीत्री / दुर्वरित्री
ल्यप्
दुर्वृत्य
क्तवतुँ
दुर्वृतवान् - दुर्वृतवती
क्त
दुर्वृतः - दुर्वृता
शतृँ
दुर्वृण्वन् - दुर्वृण्वती
शानच्
दुर्वृण्वानः - दुर्वृण्वाना
ण्यत्
दुर्वार्यः - दुर्वार्या
क्यप्
दुर्वृत्यः - दुर्वृत्या
अच्
दुर्वरः - दुर्वरा
अप्
दुर्वरः
क्तिन्
दुर्वृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः