कृदन्तरूपाणि - नि + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवरणम्
अनीयर्
निवरणीयः - निवरणीया
ण्वुल्
निवारकः - निवारिका
तुमुँन्
निवरीतुम् / निवरितुम्
तव्य
निवरीतव्यः / निवरितव्यः - निवरीतव्या / निवरितव्या
तृच्
निवरीता / निवरिता - निवरीत्री / निवरित्री
ल्यप्
निवृत्य
क्तवतुँ
निवृतवान् - निवृतवती
क्त
निवृतः - निवृता
शतृँ
निवृण्वन् - निवृण्वती
शानच्
निवृण्वानः - निवृण्वाना
ण्यत्
निवार्यः - निवार्या
क्यप्
निवृत्यः - निवृत्या
अच्
निवरः - निवरा
घञ्
नीवारः
अप्
निवरः
क्तिन्
निवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः