कृदन्तरूपाणि - सु + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवरणम्
अनीयर्
सुवरणीयः - सुवरणीया
ण्वुल्
सुवारकः - सुवारिका
तुमुँन्
सुवरीतुम् / सुवरितुम्
तव्य
सुवरीतव्यः / सुवरितव्यः - सुवरीतव्या / सुवरितव्या
तृच्
सुवरीता / सुवरिता - सुवरीत्री / सुवरित्री
ल्यप्
सुवृत्य
क्तवतुँ
सुवृतवान् - सुवृतवती
क्त
सुवृतः - सुवृता
शतृँ
सुवृण्वन् - सुवृण्वती
शानच्
सुवृण्वानः - सुवृण्वाना
ण्यत्
सुवार्यः - सुवार्या
क्यप्
सुवृत्यः - सुवृत्या
अच्
सुवरः - सुवरा
अप्
सुवरः
क्तिन्
सुवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः