कृदन्तरूपाणि - आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवरणम्
अनीयर्
आवरणीयः - आवरणीया
ण्वुल्
आवारकः - आवारिका
तुमुँन्
आवरीतुम् / आवरितुम्
तव्य
आवरीतव्यः / आवरितव्यः - आवरीतव्या / आवरितव्या
तृच्
आवरीता / आवरिता - आवरीत्री / आवरित्री
ल्यप्
आवृत्य
क्तवतुँ
आवृतवान् - आवृतवती
क्त
आवृतः - आवृता
शतृँ
आवृण्वन् - आवृण्वती
शानच्
आवृण्वानः - आवृण्वाना
ण्यत्
आवार्यः - आवार्या
क्यप्
आवृत्यः - आवृत्या
अच्
आवरः - आवरा
अप्
आवरः
क्तिन्
आवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः