कृदन्तरूपाणि - अति + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवरणम्
अनीयर्
अतिवरणीयः - अतिवरणीया
ण्वुल्
अतिवारकः - अतिवारिका
तुमुँन्
अतिवरीतुम् / अतिवरितुम्
तव्य
अतिवरीतव्यः / अतिवरितव्यः - अतिवरीतव्या / अतिवरितव्या
तृच्
अतिवरीता / अतिवरिता - अतिवरीत्री / अतिवरित्री
ल्यप्
अतिवृत्य
क्तवतुँ
अतिवृतवान् - अतिवृतवती
क्त
अतिवृतः - अतिवृता
शतृँ
अतिवृण्वन् - अतिवृण्वती
शानच्
अतिवृण्वानः - अतिवृण्वाना
ण्यत्
अतिवार्यः - अतिवार्या
क्यप्
अतिवृत्यः - अतिवृत्या
अच्
अतिवरः - अतिवरा
अप्
अतिवरः
क्तिन्
अतिवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः