कृदन्तरूपाणि - प्र + आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रावरणम्
अनीयर्
प्रावरणीयः - प्रावरणीया
ण्वुल्
प्रावारकः - प्रावारिका
तुमुँन्
प्रावरीतुम् / प्रावरितुम्
तव्य
प्रावरीतव्यः / प्रावरितव्यः - प्रावरीतव्या / प्रावरितव्या
तृच्
प्रावरीता / प्रावरिता - प्रावरीत्री / प्रावरित्री
ल्यप्
प्रावृत्य
क्तवतुँ
प्रावृतवान् - प्रावृतवती
क्त
प्रावृतः - प्रावृता
शतृँ
प्रावृण्वन् - प्रावृण्वती
शानच्
प्रावृण्वानः - प्रावृण्वाना
ण्यत्
प्रावार्यः - प्रावार्या
क्यप्
प्रावृत्यः - प्रावृत्या
अच्
प्रावरः - प्रावरा
अप्
प्रावरः
क्तिन्
प्रावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः