कृदन्तरूपाणि - अभि + आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यावरणम्
अनीयर्
अभ्यावरणीयः - अभ्यावरणीया
ण्वुल्
अभ्यावारकः - अभ्यावारिका
तुमुँन्
अभ्यावरीतुम् / अभ्यावरितुम्
तव्य
अभ्यावरीतव्यः / अभ्यावरितव्यः - अभ्यावरीतव्या / अभ्यावरितव्या
तृच्
अभ्यावरीता / अभ्यावरिता - अभ्यावरीत्री / अभ्यावरित्री
ल्यप्
अभ्यावृत्य
क्तवतुँ
अभ्यावृतवान् - अभ्यावृतवती
क्त
अभ्यावृतः - अभ्यावृता
शतृँ
अभ्यावृण्वन् - अभ्यावृण्वती
शानच्
अभ्यावृण्वानः - अभ्यावृण्वाना
ण्यत्
अभ्यावार्यः - अभ्यावार्या
क्यप्
अभ्यावृत्यः - अभ्यावृत्या
अच्
अभ्यावरः - अभ्यावरा
अप्
अभ्यावरः
क्तिन्
अभ्यावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः