कृदन्तरूपाणि - वि + आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यावरणम्
अनीयर्
व्यावरणीयः - व्यावरणीया
ण्वुल्
व्यावारकः - व्यावारिका
तुमुँन्
व्यावरीतुम् / व्यावरितुम्
तव्य
व्यावरीतव्यः / व्यावरितव्यः - व्यावरीतव्या / व्यावरितव्या
तृच्
व्यावरीता / व्यावरिता - व्यावरीत्री / व्यावरित्री
ल्यप्
व्यावृत्य
क्तवतुँ
व्यावृतवान् - व्यावृतवती
क्त
व्यावृतः - व्यावृता
शतृँ
व्यावृण्वन् - व्यावृण्वती
शानच्
व्यावृण्वानः - व्यावृण्वाना
ण्यत्
व्यावार्यः - व्यावार्या
क्यप्
व्यावृत्यः - व्यावृत्या
अच्
व्यावरः - व्यावरा
अप्
व्यावरः
क्तिन्
व्यावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः