कृदन्तरूपाणि - सम् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवरणम् / संवरणम्
अनीयर्
सव्ँवरणीयः / संवरणीयः - सव्ँवरणीया / संवरणीया
ण्वुल्
सव्ँवारकः / संवारकः - सव्ँवारिका / संवारिका
तुमुँन्
सव्ँवरीतुम् / संवरीतुम् / सव्ँवरितुम् / संवरितुम्
तव्य
सव्ँवरीतव्यः / संवरीतव्यः / सव्ँवरितव्यः / संवरितव्यः - सव्ँवरीतव्या / संवरीतव्या / सव्ँवरितव्या / संवरितव्या
तृच्
सव्ँवरीता / संवरीता / सव्ँवरिता / संवरिता - सव्ँवरीत्री / संवरीत्री / सव्ँवरित्री / संवरित्री
ल्यप्
सव्ँवृत्य / संवृत्य
क्तवतुँ
सव्ँवृतवान् / संवृतवान् - सव्ँवृतवती / संवृतवती
क्त
सव्ँवृतः / संवृतः - सव्ँवृता / संवृता
शतृँ
सव्ँवृण्वन् / संवृण्वन् - सव्ँवृण्वती / संवृण्वती
शानच्
सव्ँवृण्वानः / संवृण्वानः - सव्ँवृण्वाना / संवृण्वाना
ण्यत्
सव्ँवार्यः / संवार्यः - सव्ँवार्या / संवार्या
क्यप्
सव्ँवृत्यः / संवृत्यः - सव्ँवृत्या / संवृत्या
अच्
सव्ँवरः / संवरः - सव्ँवरा - संवरा
अप्
सव्ँवरः / संवरः
क्तिन्
सव्ँवृतिः / संवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः