कृदन्तरूपाणि - उप + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवरणम्
अनीयर्
उपवरणीयः - उपवरणीया
ण्वुल्
उपवारकः - उपवारिका
तुमुँन्
उपवरीतुम् / उपवरितुम्
तव्य
उपवरीतव्यः / उपवरितव्यः - उपवरीतव्या / उपवरितव्या
तृच्
उपवरीता / उपवरिता - उपवरीत्री / उपवरित्री
ल्यप्
उपवृत्य
क्तवतुँ
उपवृतवान् - उपवृतवती
क्त
उपवृतः - उपवृता
शतृँ
उपवृण्वन् - उपवृण्वती
शानच्
उपवृण्वानः - उपवृण्वाना
ण्यत्
उपवार्यः - उपवार्या
क्यप्
उपवृत्यः - उपवृत्या
अच्
उपवरः - उपवरा
अप्
उपवरः
क्तिन्
उपवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः