कृदन्तरूपाणि - दुर् + आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरावरणम्
अनीयर्
दुरावरणीयः - दुरावरणीया
ण्वुल्
दुरावारकः - दुरावारिका
तुमुँन्
दुरावरीतुम् / दुरावरितुम्
तव्य
दुरावरीतव्यः / दुरावरितव्यः - दुरावरीतव्या / दुरावरितव्या
तृच्
दुरावरीता / दुरावरिता - दुरावरीत्री / दुरावरित्री
ल्यप्
दुरावृत्य
क्तवतुँ
दुरावृतवान् - दुरावृतवती
क्त
दुरावृतः - दुरावृता
शतृँ
दुरावृण्वन् - दुरावृण्वती
शानच्
दुरावृण्वानः - दुरावृण्वाना
ण्यत्
दुरावार्यः - दुरावार्या
क्यप्
दुरावृत्यः - दुरावृत्या
अच्
दुरावरः - दुरावरा
अप्
दुरावरः
क्तिन्
दुरावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः