कृदन्तरूपाणि - वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वारणम् / वरणम्
अनीयर्
वारणीयः / वरणीयः - वारणीया / वरणीया
ण्वुल्
वारकः - वारिका
तुमुँन्
वारयितुम् / वरीतुम् / वरितुम्
तव्य
वारयितव्यः / वरीतव्यः / वरितव्यः - वारयितव्या / वरीतव्या / वरितव्या
तृच्
वारयिता / वरीता / वरिता - वारयित्री / वरीत्री / वरित्री
क्त्वा
वारयित्वा / वृत्वा
क्तवतुँ
वारितवान् / वृतवान् - वारितवती / वृतवती
क्त
वारितः / वृतः - वारिता / वृता
शतृँ
वारयन् / वरन् - वारयन्ती / वरन्ती
शानच्
वारयमाणः / वरमाणः - वारयमाणा / वरमाणा
यत्
वार्यः / वर्यः - वार्या / वर्या
ण्यत्
वार्यः - वार्या
क्यप्
वृत्यः - वृत्या
अच्
वारः / वरः - वारा / वरा
घञ्
वारः
क्तिन्
वृतिः
युच्
वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः