कृदन्तरूपाणि - वृ + सन् - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवारयिषणम्
अनीयर्
विवारयिषणीयः - विवारयिषणीया
ण्वुल्
विवारयिषकः - विवारयिषिका
तुमुँन्
विवारयिषितुम्
तव्य
विवारयिषितव्यः - विवारयिषितव्या
तृच्
विवारयिषिता - विवारयिषित्री
क्त्वा
विवारयिषित्वा
क्तवतुँ
विवारयिषितवान् - विवारयिषितवती
क्त
विवारयिषितः - विवारयिषिता
शतृँ
विवारयिषन् - विवारयिषन्ती
शानच्
विवारयिषमाणः - विवारयिषमाणा
यत्
विवारयिष्यः - विवारयिष्या
अच्
विवारयिषः - विवारयिषा
घञ्
विवारयिषः
विवारयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः