संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वृ - वृञ् आवरणे चुरादिः + क्त्वा = वारयितुम् / वरीतुम् / वरितुम्
वृ - वृञ् आवरणे चुरादिः + शानच् (स्त्री) = वरन्ती
वृ - वृञ् आवरणे चुरादिः + तव्य (स्त्री) = वारयितव्या
वृ - वृञ् आवरणे चुरादिः + अनीयर् (पुं) = वरणीयः
वृ - वृञ् आवरणे चुरादिः + क्तिन् = वारा