कृदन्तरूपाणि - परा + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावारणम् / परावरणम्
अनीयर्
परावारणीयः / परावरणीयः - परावारणीया / परावरणीया
ण्वुल्
परावारकः - परावारिका
तुमुँन्
परावारयितुम् / परावरीतुम् / परावरितुम्
तव्य
परावारयितव्यः / परावरीतव्यः / परावरितव्यः - परावारयितव्या / परावरीतव्या / परावरितव्या
तृच्
परावारयिता / परावरीता / परावरिता - परावारयित्री / परावरीत्री / परावरित्री
ल्यप्
परावार्य / परावृत्य
क्तवतुँ
परावारितवान् / परावृतवान् - परावारितवती / परावृतवती
क्त
परावारितः / परावृतः - परावारिता / परावृता
शतृँ
परावारयन् / परावरन् - परावारयन्ती / परावरन्ती
शानच्
परावारयमाणः / परावरमाणः - परावारयमाणा / परावरमाणा
यत्
परावार्यः - परावार्या
ण्यत्
परावार्यः - परावार्या
क्यप्
परावृत्यः - परावृत्या
अच्
परावारः / परावरः - परावारा - परावरा
घञ्
परावारः
क्तिन्
परावृतिः
युच्
परावारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः