कृदन्तरूपाणि - परि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवारणम् / परिवरणम्
अनीयर्
परिवारणीयः / परिवरणीयः - परिवारणीया / परिवरणीया
ण्वुल्
परिवारकः - परिवारिका
तुमुँन्
परिवारयितुम् / परिवरीतुम् / परिवरितुम्
तव्य
परिवारयितव्यः / परिवरीतव्यः / परिवरितव्यः - परिवारयितव्या / परिवरीतव्या / परिवरितव्या
तृच्
परिवारयिता / परिवरीता / परिवरिता - परिवारयित्री / परिवरीत्री / परिवरित्री
ल्यप्
परिवार्य / परिवृत्य
क्तवतुँ
परिवारितवान् / परिवृतवान् - परिवारितवती / परिवृतवती
क्त
परिवारितः / परिवृतः - परिवारिता / परिवृता
शतृँ
परिवारयन् / परिवरन् - परिवारयन्ती / परिवरन्ती
शानच्
परिवारयमाणः / परिवरमाणः - परिवारयमाणा / परिवरमाणा
यत्
परिवार्यः - परिवार्या
ण्यत्
परिवार्यः - परिवार्या
क्यप्
परिवृत्यः - परिवृत्या
अच्
परिवारः / परिवरः - परिवारा - परिवरा
घञ्
परिवारः
क्तिन्
परिवृतिः
युच्
परिवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः