कृदन्तरूपाणि - अनु + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवारणम् / अनुवरणम्
अनीयर्
अनुवारणीयः / अनुवरणीयः - अनुवारणीया / अनुवरणीया
ण्वुल्
अनुवारकः - अनुवारिका
तुमुँन्
अनुवारयितुम् / अनुवरीतुम् / अनुवरितुम्
तव्य
अनुवारयितव्यः / अनुवरीतव्यः / अनुवरितव्यः - अनुवारयितव्या / अनुवरीतव्या / अनुवरितव्या
तृच्
अनुवारयिता / अनुवरीता / अनुवरिता - अनुवारयित्री / अनुवरीत्री / अनुवरित्री
ल्यप्
अनुवार्य / अनुवृत्य
क्तवतुँ
अनुवारितवान् / अनुवृतवान् - अनुवारितवती / अनुवृतवती
क्त
अनुवारितः / अनुवृतः - अनुवारिता / अनुवृता
शतृँ
अनुवारयन् / अनुवरन् - अनुवारयन्ती / अनुवरन्ती
शानच्
अनुवारयमाणः / अनुवरमाणः - अनुवारयमाणा / अनुवरमाणा
यत्
अनुवार्यः - अनुवार्या
ण्यत्
अनुवार्यः - अनुवार्या
क्यप्
अनुवृत्यः - अनुवृत्या
अच्
अनुवारः / अनुवरः - अनुवारा - अनुवरा
घञ्
अनुवारः
क्तिन्
अनुवृतिः
युच्
अनुवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः