कृदन्तरूपाणि - निस् + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वारणम् / निर्वरणम्
अनीयर्
निर्वारणीयः / निर्वरणीयः - निर्वारणीया / निर्वरणीया
ण्वुल्
निर्वारकः - निर्वारिका
तुमुँन्
निर्वारयितुम् / निर्वरीतुम् / निर्वरितुम्
तव्य
निर्वारयितव्यः / निर्वरीतव्यः / निर्वरितव्यः - निर्वारयितव्या / निर्वरीतव्या / निर्वरितव्या
तृच्
निर्वारयिता / निर्वरीता / निर्वरिता - निर्वारयित्री / निर्वरीत्री / निर्वरित्री
ल्यप्
निर्वार्य / निर्वृत्य
क्तवतुँ
निर्वारितवान् / निर्वृतवान् - निर्वारितवती / निर्वृतवती
क्त
निर्वारितः / निर्वृतः - निर्वारिता / निर्वृता
शतृँ
निर्वारयन् / निर्वरन् - निर्वारयन्ती / निर्वरन्ती
शानच्
निर्वारयमाणः / निर्वरमाणः - निर्वारयमाणा / निर्वरमाणा
यत्
निर्वार्यः - निर्वार्या
ण्यत्
निर्वार्यः - निर्वार्या
क्यप्
निर्वृत्यः - निर्वृत्या
अच्
निर्वारः / निर्वरः - निर्वारा - निर्वरा
घञ्
निर्वारः
क्तिन्
निर्वृतिः
युच्
निर्वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः