कृदन्तरूपाणि - वि + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवारणम् / विवरणम्
अनीयर्
विवारणीयः / विवरणीयः - विवारणीया / विवरणीया
ण्वुल्
विवारकः - विवारिका
तुमुँन्
विवारयितुम् / विवरीतुम् / विवरितुम्
तव्य
विवारयितव्यः / विवरीतव्यः / विवरितव्यः - विवारयितव्या / विवरीतव्या / विवरितव्या
तृच्
विवारयिता / विवरीता / विवरिता - विवारयित्री / विवरीत्री / विवरित्री
ल्यप्
विवार्य / विवृत्य
क्तवतुँ
विवारितवान् / विवृतवान् - विवारितवती / विवृतवती
क्त
विवारितः / विवृतः - विवारिता / विवृता
शतृँ
विवारयन् / विवरन् - विवारयन्ती / विवरन्ती
शानच्
विवारयमाणः / विवरमाणः - विवारयमाणा / विवरमाणा
यत्
विवार्यः - विवार्या
ण्यत्
विवार्यः - विवार्या
क्यप्
विवृत्यः - विवृत्या
अच्
विवारः / विवरः - विवारा - विवरा
घञ्
विवारः
क्तिन्
विवृतिः
युच्
विवारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः