कृदन्तरूपाणि - अव + वृ - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववारणम् / अववरणम्
अनीयर्
अववारणीयः / अववरणीयः - अववारणीया / अववरणीया
ण्वुल्
अववारकः - अववारिका
तुमुँन्
अववारयितुम् / अववरीतुम् / अववरितुम्
तव्य
अववारयितव्यः / अववरीतव्यः / अववरितव्यः - अववारयितव्या / अववरीतव्या / अववरितव्या
तृच्
अववारयिता / अववरीता / अववरिता - अववारयित्री / अववरीत्री / अववरित्री
ल्यप्
अववार्य / अववृत्य
क्तवतुँ
अववारितवान् / अववृतवान् - अववारितवती / अववृतवती
क्त
अववारितः / अववृतः - अववारिता / अववृता
शतृँ
अववारयन् / अववरन् - अववारयन्ती / अववरन्ती
शानच्
अववारयमाणः / अववरमाणः - अववारयमाणा / अववरमाणा
यत्
अववार्यः - अववार्या
ण्यत्
अववार्यः - अववार्या
क्यप्
अववृत्यः - अववृत्या
अच्
अववारः / अववरः - अववारा - अववरा
घञ्
अववारः
क्तिन्
अववृतिः
युच्
अववारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः