कृदन्तरूपाणि - मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मोहनम्
अनीयर्
मोहनीयः - मोहनीया
ण्वुल्
मोहकः - मोहिका
तुमुँन्
मोहितुम् / मोग्धुम् / मोढुम्
तव्य
मोहितव्यः / मोग्धव्यः / मोढव्यः - मोहितव्या / मोग्धव्या / मोढव्या
तृच्
मोहिता / मोग्धा / मोढा - मोहित्री / मोग्ध्री / मोढ्री
क्त्वा
मुहित्वा / मोहित्वा / मुग्ध्वा / मूढ्वा
क्तवतुँ
मुग्धवान् / मूढवान् - मुग्धवती / मूढवती
क्त
मुग्धः / मूढः - मुग्धा / मूढा
शतृँ
मुह्यन् - मुह्यन्ती
ण्यत्
मोह्यः - मोह्या
घञ्
मोहः
मुहः - मुहा
क्तिन्
मुग्धिः / मूढिः


सनादि प्रत्ययाः

उपसर्गाः