कृदन्तरूपाणि - प्र + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमोहणम् / प्रमोहनम्
अनीयर्
प्रमोहणीयः / प्रमोहनीयः - प्रमोहणीया / प्रमोहनीया
ण्वुल्
प्रमोहकः - प्रमोहिका
तुमुँन्
प्रमोहितुम् / प्रमोग्धुम् / प्रमोढुम्
तव्य
प्रमोहितव्यः / प्रमोग्धव्यः / प्रमोढव्यः - प्रमोहितव्या / प्रमोग्धव्या / प्रमोढव्या
तृच्
प्रमोहिता / प्रमोग्धा / प्रमोढा - प्रमोहित्री / प्रमोग्ध्री / प्रमोढ्री
ल्यप्
प्रमुह्य
क्तवतुँ
प्रमुग्धवान् / प्रमूढवान् - प्रमुग्धवती / प्रमूढवती
क्त
प्रमुग्धः / प्रमूढः - प्रमुग्धा / प्रमूढा
शतृँ
प्रमुह्यन् - प्रमुह्यन्ती
ण्यत्
प्रमोह्यः - प्रमोह्या
घञ्
प्रमोहः
प्रमुहः - प्रमुहा
क्तिन्
प्रमुग्धिः / प्रमूढिः


सनादि प्रत्ययाः

उपसर्गाः