कृदन्तरूपाणि - सु + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमोहनम्
अनीयर्
सुमोहनीयः - सुमोहनीया
ण्वुल्
सुमोहकः - सुमोहिका
तुमुँन्
सुमोहितुम् / सुमोग्धुम् / सुमोढुम्
तव्य
सुमोहितव्यः / सुमोग्धव्यः / सुमोढव्यः - सुमोहितव्या / सुमोग्धव्या / सुमोढव्या
तृच्
सुमोहिता / सुमोग्धा / सुमोढा - सुमोहित्री / सुमोग्ध्री / सुमोढ्री
ल्यप्
सुमुह्य
क्तवतुँ
सुमुग्धवान् / सुमूढवान् - सुमुग्धवती / सुमूढवती
क्त
सुमुग्धः / सुमूढः - सुमुग्धा / सुमूढा
शतृँ
सुमुह्यन् - सुमुह्यन्ती
ण्यत्
सुमोह्यः - सुमोह्या
घञ्
सुमोहः
सुमुहः - सुमुहा
क्तिन्
सुमुग्धिः / सुमूढिः


सनादि प्रत्ययाः

उपसर्गाः