कृदन्तरूपाणि - अपि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमोहनम्
अनीयर्
अपिमोहनीयः - अपिमोहनीया
ण्वुल्
अपिमोहकः - अपिमोहिका
तुमुँन्
अपिमोहितुम् / अपिमोग्धुम् / अपिमोढुम्
तव्य
अपिमोहितव्यः / अपिमोग्धव्यः / अपिमोढव्यः - अपिमोहितव्या / अपिमोग्धव्या / अपिमोढव्या
तृच्
अपिमोहिता / अपिमोग्धा / अपिमोढा - अपिमोहित्री / अपिमोग्ध्री / अपिमोढ्री
ल्यप्
अपिमुह्य
क्तवतुँ
अपिमुग्धवान् / अपिमूढवान् - अपिमुग्धवती / अपिमूढवती
क्त
अपिमुग्धः / अपिमूढः - अपिमुग्धा / अपिमूढा
शतृँ
अपिमुह्यन् - अपिमुह्यन्ती
ण्यत्
अपिमोह्यः - अपिमोह्या
घञ्
अपिमोहः
अपिमुहः - अपिमुहा
क्तिन्
अपिमुग्धिः / अपिमूढिः


सनादि प्रत्ययाः

उपसर्गाः