कृदन्तरूपाणि - दुस् + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मोहनम्
अनीयर्
दुर्मोहनीयः - दुर्मोहनीया
ण्वुल्
दुर्मोहकः - दुर्मोहिका
तुमुँन्
दुर्मोहितुम् / दुर्मोग्धुम् / दुर्मोढुम्
तव्य
दुर्मोहितव्यः / दुर्मोग्धव्यः / दुर्मोढव्यः - दुर्मोहितव्या / दुर्मोग्धव्या / दुर्मोढव्या
तृच्
दुर्मोहिता / दुर्मोग्धा / दुर्मोढा - दुर्मोहित्री / दुर्मोग्ध्री / दुर्मोढ्री
ल्यप्
दुर्मुह्य
क्तवतुँ
दुर्मुग्धवान् / दुर्मूढवान् - दुर्मुग्धवती / दुर्मूढवती
क्त
दुर्मुग्धः / दुर्मूढः - दुर्मुग्धा / दुर्मूढा
शतृँ
दुर्मुह्यन् - दुर्मुह्यन्ती
ण्यत्
दुर्मोह्यः - दुर्मोह्या
घञ्
दुर्मोहः
दुर्मुहः - दुर्मुहा
क्तिन्
दुर्मुग्धिः / दुर्मूढिः


सनादि प्रत्ययाः

उपसर्गाः