कृदन्तरूपाणि - अधि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमोहनम्
अनीयर्
अधिमोहनीयः - अधिमोहनीया
ण्वुल्
अधिमोहकः - अधिमोहिका
तुमुँन्
अधिमोहितुम् / अधिमोग्धुम् / अधिमोढुम्
तव्य
अधिमोहितव्यः / अधिमोग्धव्यः / अधिमोढव्यः - अधिमोहितव्या / अधिमोग्धव्या / अधिमोढव्या
तृच्
अधिमोहिता / अधिमोग्धा / अधिमोढा - अधिमोहित्री / अधिमोग्ध्री / अधिमोढ्री
ल्यप्
अधिमुह्य
क्तवतुँ
अधिमुग्धवान् / अधिमूढवान् - अधिमुग्धवती / अधिमूढवती
क्त
अधिमुग्धः / अधिमूढः - अधिमुग्धा / अधिमूढा
शतृँ
अधिमुह्यन् - अधिमुह्यन्ती
ण्यत्
अधिमोह्यः - अधिमोह्या
घञ्
अधिमोहः
अधिमुहः - अधिमुहा
क्तिन्
अधिमुग्धिः / अधिमूढिः


सनादि प्रत्ययाः

उपसर्गाः