कृदन्तरूपाणि - उत् + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मोहनम् / उद्मोहनम्
अनीयर्
उन्मोहनीयः / उद्मोहनीयः - उन्मोहनीया / उद्मोहनीया
ण्वुल्
उन्मोहकः / उद्मोहकः - उन्मोहिका / उद्मोहिका
तुमुँन्
उन्मोहितुम् / उद्मोहितुम् / उन्मोग्धुम् / उद्मोग्धुम् / उन्मोढुम् / उद्मोढुम्
तव्य
उन्मोहितव्यः / उद्मोहितव्यः / उन्मोग्धव्यः / उद्मोग्धव्यः / उन्मोढव्यः / उद्मोढव्यः - उन्मोहितव्या / उद्मोहितव्या / उन्मोग्धव्या / उद्मोग्धव्या / उन्मोढव्या / उद्मोढव्या
तृच्
उन्मोहिता / उद्मोहिता / उन्मोग्धा / उद्मोग्धा / उन्मोढा / उद्मोढा - उन्मोहित्री / उद्मोहित्री / उन्मोग्ध्री / उद्मोग्ध्री / उन्मोढ्री / उद्मोढ्री
ल्यप्
उन्मुह्य / उद्मुह्य
क्तवतुँ
उन्मुग्धवान् / उद्मुग्धवान् / उन्मूढवान् / उद्मूढवान् - उन्मुग्धवती / उद्मुग्धवती / उन्मूढवती / उद्मूढवती
क्त
उन्मुग्धः / उद्मुग्धः / उन्मूढः / उद्मूढः - उन्मुग्धा / उद्मुग्धा / उन्मूढा / उद्मूढा
शतृँ
उन्मुह्यन् / उद्मुह्यन् - उन्मुह्यन्ती / उद्मुह्यन्ती
ण्यत्
उन्मोह्यः / उद्मोह्यः - उन्मोह्या / उद्मोह्या
घञ्
उन्मोहः / उद्मोहः
उन्मुहः / उद्मुहः - उन्मुहा / उद्मुहा
क्तिन्
उन्मुग्धिः / उद्मुग्धिः / उन्मूढिः / उद्मूढिः


सनादि प्रत्ययाः

उपसर्गाः