कृदन्तरूपाणि - वि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमोहनम्
अनीयर्
विमोहनीयः - विमोहनीया
ण्वुल्
विमोहकः - विमोहिका
तुमुँन्
विमोहितुम् / विमोग्धुम् / विमोढुम्
तव्य
विमोहितव्यः / विमोग्धव्यः / विमोढव्यः - विमोहितव्या / विमोग्धव्या / विमोढव्या
तृच्
विमोहिता / विमोग्धा / विमोढा - विमोहित्री / विमोग्ध्री / विमोढ्री
ल्यप्
विमुह्य
क्तवतुँ
विमुग्धवान् / विमूढवान् - विमुग्धवती / विमूढवती
क्त
विमुग्धः / विमूढः - विमुग्धा / विमूढा
शतृँ
विमुह्यन् - विमुह्यन्ती
ण्यत्
विमोह्यः - विमोह्या
घञ्
विमोहः
विमुहः - विमुहा
क्तिन्
विमुग्धिः / विमूढिः


सनादि प्रत्ययाः

उपसर्गाः