कृदन्तरूपाणि - अति + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमोहनम्
अनीयर्
अतिमोहनीयः - अतिमोहनीया
ण्वुल्
अतिमोहकः - अतिमोहिका
तुमुँन्
अतिमोहितुम् / अतिमोग्धुम् / अतिमोढुम्
तव्य
अतिमोहितव्यः / अतिमोग्धव्यः / अतिमोढव्यः - अतिमोहितव्या / अतिमोग्धव्या / अतिमोढव्या
तृच्
अतिमोहिता / अतिमोग्धा / अतिमोढा - अतिमोहित्री / अतिमोग्ध्री / अतिमोढ्री
ल्यप्
अतिमुह्य
क्तवतुँ
अतिमुग्धवान् / अतिमूढवान् - अतिमुग्धवती / अतिमूढवती
क्त
अतिमुग्धः / अतिमूढः - अतिमुग्धा / अतिमूढा
शतृँ
अतिमुह्यन् - अतिमुह्यन्ती
ण्यत्
अतिमोह्यः - अतिमोह्या
घञ्
अतिमोहः
अतिमुहः - अतिमुहा
क्तिन्
अतिमुग्धिः / अतिमूढिः


सनादि प्रत्ययाः

उपसर्गाः